Declension table of ?carcayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecarcayiṣyamāṇā carcayiṣyamāṇe carcayiṣyamāṇāḥ
Vocativecarcayiṣyamāṇe carcayiṣyamāṇe carcayiṣyamāṇāḥ
Accusativecarcayiṣyamāṇām carcayiṣyamāṇe carcayiṣyamāṇāḥ
Instrumentalcarcayiṣyamāṇayā carcayiṣyamāṇābhyām carcayiṣyamāṇābhiḥ
Dativecarcayiṣyamāṇāyai carcayiṣyamāṇābhyām carcayiṣyamāṇābhyaḥ
Ablativecarcayiṣyamāṇāyāḥ carcayiṣyamāṇābhyām carcayiṣyamāṇābhyaḥ
Genitivecarcayiṣyamāṇāyāḥ carcayiṣyamāṇayoḥ carcayiṣyamāṇānām
Locativecarcayiṣyamāṇāyām carcayiṣyamāṇayoḥ carcayiṣyamāṇāsu

Adverb -carcayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria