Declension table of ?carcayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativecarcayiṣyamāṇam carcayiṣyamāṇe carcayiṣyamāṇāni
Vocativecarcayiṣyamāṇa carcayiṣyamāṇe carcayiṣyamāṇāni
Accusativecarcayiṣyamāṇam carcayiṣyamāṇe carcayiṣyamāṇāni
Instrumentalcarcayiṣyamāṇena carcayiṣyamāṇābhyām carcayiṣyamāṇaiḥ
Dativecarcayiṣyamāṇāya carcayiṣyamāṇābhyām carcayiṣyamāṇebhyaḥ
Ablativecarcayiṣyamāṇāt carcayiṣyamāṇābhyām carcayiṣyamāṇebhyaḥ
Genitivecarcayiṣyamāṇasya carcayiṣyamāṇayoḥ carcayiṣyamāṇānām
Locativecarcayiṣyamāṇe carcayiṣyamāṇayoḥ carcayiṣyamāṇeṣu

Compound carcayiṣyamāṇa -

Adverb -carcayiṣyamāṇam -carcayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria