Declension table of ?carcayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativecarcayiṣyamāṇaḥ carcayiṣyamāṇau carcayiṣyamāṇāḥ
Vocativecarcayiṣyamāṇa carcayiṣyamāṇau carcayiṣyamāṇāḥ
Accusativecarcayiṣyamāṇam carcayiṣyamāṇau carcayiṣyamāṇān
Instrumentalcarcayiṣyamāṇena carcayiṣyamāṇābhyām carcayiṣyamāṇaiḥ carcayiṣyamāṇebhiḥ
Dativecarcayiṣyamāṇāya carcayiṣyamāṇābhyām carcayiṣyamāṇebhyaḥ
Ablativecarcayiṣyamāṇāt carcayiṣyamāṇābhyām carcayiṣyamāṇebhyaḥ
Genitivecarcayiṣyamāṇasya carcayiṣyamāṇayoḥ carcayiṣyamāṇānām
Locativecarcayiṣyamāṇe carcayiṣyamāṇayoḥ carcayiṣyamāṇeṣu

Compound carcayiṣyamāṇa -

Adverb -carcayiṣyamāṇam -carcayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria