Declension table of ?carcantī

Deva

FeminineSingularDualPlural
Nominativecarcantī carcantyau carcantyaḥ
Vocativecarcanti carcantyau carcantyaḥ
Accusativecarcantīm carcantyau carcantīḥ
Instrumentalcarcantyā carcantībhyām carcantībhiḥ
Dativecarcantyai carcantībhyām carcantībhyaḥ
Ablativecarcantyāḥ carcantībhyām carcantībhyaḥ
Genitivecarcantyāḥ carcantyoḥ carcantīnām
Locativecarcantyām carcantyoḥ carcantīṣu

Compound carcanti - carcantī -

Adverb -carcanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria