Declension table of carcāviṣaya

Deva

MasculineSingularDualPlural
Nominativecarcāviṣayaḥ carcāviṣayau carcāviṣayāḥ
Vocativecarcāviṣaya carcāviṣayau carcāviṣayāḥ
Accusativecarcāviṣayam carcāviṣayau carcāviṣayān
Instrumentalcarcāviṣayeṇa carcāviṣayābhyām carcāviṣayaiḥ carcāviṣayebhiḥ
Dativecarcāviṣayāya carcāviṣayābhyām carcāviṣayebhyaḥ
Ablativecarcāviṣayāt carcāviṣayābhyām carcāviṣayebhyaḥ
Genitivecarcāviṣayasya carcāviṣayayoḥ carcāviṣayāṇām
Locativecarcāviṣaye carcāviṣayayoḥ carcāviṣayeṣu

Compound carcāviṣaya -

Adverb -carcāviṣayam -carcāviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria