Declension table of carcāpāra

Deva

NeuterSingularDualPlural
Nominativecarcāpāram carcāpāre carcāpārāṇi
Vocativecarcāpāra carcāpāre carcāpārāṇi
Accusativecarcāpāram carcāpāre carcāpārāṇi
Instrumentalcarcāpāreṇa carcāpārābhyām carcāpāraiḥ
Dativecarcāpārāya carcāpārābhyām carcāpārebhyaḥ
Ablativecarcāpārāt carcāpārābhyām carcāpārebhyaḥ
Genitivecarcāpārasya carcāpārayoḥ carcāpārāṇām
Locativecarcāpāre carcāpārayoḥ carcāpāreṣu

Compound carcāpāra -

Adverb -carcāpāram -carcāpārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria