Declension table of carcāpāṭha

Deva

MasculineSingularDualPlural
Nominativecarcāpāṭhaḥ carcāpāṭhau carcāpāṭhāḥ
Vocativecarcāpāṭha carcāpāṭhau carcāpāṭhāḥ
Accusativecarcāpāṭham carcāpāṭhau carcāpāṭhān
Instrumentalcarcāpāṭhena carcāpāṭhābhyām carcāpāṭhaiḥ carcāpāṭhebhiḥ
Dativecarcāpāṭhāya carcāpāṭhābhyām carcāpāṭhebhyaḥ
Ablativecarcāpāṭhāt carcāpāṭhābhyām carcāpāṭhebhyaḥ
Genitivecarcāpāṭhasya carcāpāṭhayoḥ carcāpāṭhānām
Locativecarcāpāṭhe carcāpāṭhayoḥ carcāpāṭheṣu

Compound carcāpāṭha -

Adverb -carcāpāṭham -carcāpāṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria