Declension table of ?carbyamāṇa

Deva

NeuterSingularDualPlural
Nominativecarbyamāṇam carbyamāṇe carbyamāṇāni
Vocativecarbyamāṇa carbyamāṇe carbyamāṇāni
Accusativecarbyamāṇam carbyamāṇe carbyamāṇāni
Instrumentalcarbyamāṇena carbyamāṇābhyām carbyamāṇaiḥ
Dativecarbyamāṇāya carbyamāṇābhyām carbyamāṇebhyaḥ
Ablativecarbyamāṇāt carbyamāṇābhyām carbyamāṇebhyaḥ
Genitivecarbyamāṇasya carbyamāṇayoḥ carbyamāṇānām
Locativecarbyamāṇe carbyamāṇayoḥ carbyamāṇeṣu

Compound carbyamāṇa -

Adverb -carbyamāṇam -carbyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria