Declension table of ?carbitavatī

Deva

FeminineSingularDualPlural
Nominativecarbitavatī carbitavatyau carbitavatyaḥ
Vocativecarbitavati carbitavatyau carbitavatyaḥ
Accusativecarbitavatīm carbitavatyau carbitavatīḥ
Instrumentalcarbitavatyā carbitavatībhyām carbitavatībhiḥ
Dativecarbitavatyai carbitavatībhyām carbitavatībhyaḥ
Ablativecarbitavatyāḥ carbitavatībhyām carbitavatībhyaḥ
Genitivecarbitavatyāḥ carbitavatyoḥ carbitavatīnām
Locativecarbitavatyām carbitavatyoḥ carbitavatīṣu

Compound carbitavati - carbitavatī -

Adverb -carbitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria