Declension table of ?carbitavat

Deva

MasculineSingularDualPlural
Nominativecarbitavān carbitavantau carbitavantaḥ
Vocativecarbitavan carbitavantau carbitavantaḥ
Accusativecarbitavantam carbitavantau carbitavataḥ
Instrumentalcarbitavatā carbitavadbhyām carbitavadbhiḥ
Dativecarbitavate carbitavadbhyām carbitavadbhyaḥ
Ablativecarbitavataḥ carbitavadbhyām carbitavadbhyaḥ
Genitivecarbitavataḥ carbitavatoḥ carbitavatām
Locativecarbitavati carbitavatoḥ carbitavatsu

Compound carbitavat -

Adverb -carbitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria