सुबन्तावली ?चर्बिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाचर्बिष्यन्ती चर्बिष्यन्त्यौ चर्बिष्यन्त्यः
सम्बोधनम्चर्बिष्यन्ति चर्बिष्यन्त्यौ चर्बिष्यन्त्यः
द्वितीयाचर्बिष्यन्तीम् चर्बिष्यन्त्यौ चर्बिष्यन्तीः
तृतीयाचर्बिष्यन्त्या चर्बिष्यन्तीभ्याम् चर्बिष्यन्तीभिः
चतुर्थीचर्बिष्यन्त्यै चर्बिष्यन्तीभ्याम् चर्बिष्यन्तीभ्यः
पञ्चमीचर्बिष्यन्त्याः चर्बिष्यन्तीभ्याम् चर्बिष्यन्तीभ्यः
षष्ठीचर्बिष्यन्त्याः चर्बिष्यन्त्योः चर्बिष्यन्तीनाम्
सप्तमीचर्बिष्यन्त्याम् चर्बिष्यन्त्योः चर्बिष्यन्तीषु

समास चर्बिष्यन्ति चर्बिष्यन्ती

अव्यय ॰चर्बिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria