Declension table of ?carbiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecarbiṣyamāṇā carbiṣyamāṇe carbiṣyamāṇāḥ
Vocativecarbiṣyamāṇe carbiṣyamāṇe carbiṣyamāṇāḥ
Accusativecarbiṣyamāṇām carbiṣyamāṇe carbiṣyamāṇāḥ
Instrumentalcarbiṣyamāṇayā carbiṣyamāṇābhyām carbiṣyamāṇābhiḥ
Dativecarbiṣyamāṇāyai carbiṣyamāṇābhyām carbiṣyamāṇābhyaḥ
Ablativecarbiṣyamāṇāyāḥ carbiṣyamāṇābhyām carbiṣyamāṇābhyaḥ
Genitivecarbiṣyamāṇāyāḥ carbiṣyamāṇayoḥ carbiṣyamāṇānām
Locativecarbiṣyamāṇāyām carbiṣyamāṇayoḥ carbiṣyamāṇāsu

Adverb -carbiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria