Declension table of ?carbiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativecarbiṣyamāṇaḥ carbiṣyamāṇau carbiṣyamāṇāḥ
Vocativecarbiṣyamāṇa carbiṣyamāṇau carbiṣyamāṇāḥ
Accusativecarbiṣyamāṇam carbiṣyamāṇau carbiṣyamāṇān
Instrumentalcarbiṣyamāṇena carbiṣyamāṇābhyām carbiṣyamāṇaiḥ carbiṣyamāṇebhiḥ
Dativecarbiṣyamāṇāya carbiṣyamāṇābhyām carbiṣyamāṇebhyaḥ
Ablativecarbiṣyamāṇāt carbiṣyamāṇābhyām carbiṣyamāṇebhyaḥ
Genitivecarbiṣyamāṇasya carbiṣyamāṇayoḥ carbiṣyamāṇānām
Locativecarbiṣyamāṇe carbiṣyamāṇayoḥ carbiṣyamāṇeṣu

Compound carbiṣyamāṇa -

Adverb -carbiṣyamāṇam -carbiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria