सुबन्तावली चरत्

Roma

पुमान्एकद्विबहु
प्रथमाचरन् चरन्तौ चरन्तः
सम्बोधनम्चरन् चरन्तौ चरन्तः
द्वितीयाचरन्तम् चरन्तौ चरतः
तृतीयाचरता चरद्भ्याम् चरद्भिः
चतुर्थीचरते चरद्भ्याम् चरद्भ्यः
पञ्चमीचरतः चरद्भ्याम् चरद्भ्यः
षष्ठीचरतः चरतोः चरताम्
सप्तमीचरति चरतोः चरत्सु

समास चरत्

अव्यय ॰चरन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria