Declension table of ?carantī

Deva

FeminineSingularDualPlural
Nominativecarantī carantyau carantyaḥ
Vocativecaranti carantyau carantyaḥ
Accusativecarantīm carantyau carantīḥ
Instrumentalcarantyā carantībhyām carantībhiḥ
Dativecarantyai carantībhyām carantībhyaḥ
Ablativecarantyāḥ carantībhyām carantībhyaḥ
Genitivecarantyāḥ carantyoḥ carantīnām
Locativecarantyām carantyoḥ carantīṣu

Compound caranti - carantī -

Adverb -caranti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria