Declension table of caramaśloka

Deva

MasculineSingularDualPlural
Nominativecaramaślokaḥ caramaślokau caramaślokāḥ
Vocativecaramaśloka caramaślokau caramaślokāḥ
Accusativecaramaślokam caramaślokau caramaślokān
Instrumentalcaramaślokena caramaślokābhyām caramaślokaiḥ caramaślokebhiḥ
Dativecaramaślokāya caramaślokābhyām caramaślokebhyaḥ
Ablativecaramaślokāt caramaślokābhyām caramaślokebhyaḥ
Genitivecaramaślokasya caramaślokayoḥ caramaślokānām
Locativecaramaśloke caramaślokayoḥ caramaślokeṣu

Compound caramaśloka -

Adverb -caramaślokam -caramaślokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria