सुबन्तावली ?चरमवैयाकरण

Roma

पुमान्एकद्विबहु
प्रथमाचरमवैयाकरणः चरमवैयाकरणौ चरमवैयाकरणाः
सम्बोधनम्चरमवैयाकरण चरमवैयाकरणौ चरमवैयाकरणाः
द्वितीयाचरमवैयाकरणम् चरमवैयाकरणौ चरमवैयाकरणान्
तृतीयाचरमवैयाकरणेन चरमवैयाकरणाभ्याम् चरमवैयाकरणैः चरमवैयाकरणेभिः
चतुर्थीचरमवैयाकरणाय चरमवैयाकरणाभ्याम् चरमवैयाकरणेभ्यः
पञ्चमीचरमवैयाकरणात् चरमवैयाकरणाभ्याम् चरमवैयाकरणेभ्यः
षष्ठीचरमवैयाकरणस्य चरमवैयाकरणयोः चरमवैयाकरणानाम्
सप्तमीचरमवैयाकरणे चरमवैयाकरणयोः चरमवैयाकरणेषु

समास चरमवैयाकरण

अव्यय ॰चरमवैयाकरणम् ॰चरमवैयाकरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria