सुबन्तावली ?चरमकाल

Roma

पुमान्एकद्विबहु
प्रथमाचरमकालः चरमकालौ चरमकालाः
सम्बोधनम्चरमकाल चरमकालौ चरमकालाः
द्वितीयाचरमकालम् चरमकालौ चरमकालान्
तृतीयाचरमकालेन चरमकालाभ्याम् चरमकालैः चरमकालेभिः
चतुर्थीचरमकालाय चरमकालाभ्याम् चरमकालेभ्यः
पञ्चमीचरमकालात् चरमकालाभ्याम् चरमकालेभ्यः
षष्ठीचरमकालस्य चरमकालयोः चरमकालानाम्
सप्तमीचरमकाले चरमकालयोः चरमकालेषु

समास चरमकाल

अव्यय ॰चरमकालम् ॰चरमकालात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria