सुबन्तावली ?चरमाचल

Roma

पुमान्एकद्विबहु
प्रथमाचरमाचलः चरमाचलौ चरमाचलाः
सम्बोधनम्चरमाचल चरमाचलौ चरमाचलाः
द्वितीयाचरमाचलम् चरमाचलौ चरमाचलान्
तृतीयाचरमाचलेन चरमाचलाभ्याम् चरमाचलैः चरमाचलेभिः
चतुर्थीचरमाचलाय चरमाचलाभ्याम् चरमाचलेभ्यः
पञ्चमीचरमाचलात् चरमाचलाभ्याम् चरमाचलेभ्यः
षष्ठीचरमाचलस्य चरमाचलयोः चरमाचलानाम्
सप्तमीचरमाचले चरमाचलयोः चरमाचलेषु

समास चरमाचल

अव्यय ॰चरमाचलम् ॰चरमाचलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria