सुबन्तावली ?चरकी

Roma

स्त्रीएकद्विबहु
प्रथमाचरकी चरक्यौ चरक्यः
सम्बोधनम्चरकि चरक्यौ चरक्यः
द्वितीयाचरकीम् चरक्यौ चरकीः
तृतीयाचरक्या चरकीभ्याम् चरकीभिः
चतुर्थीचरक्यै चरकीभ्याम् चरकीभ्यः
पञ्चमीचरक्याः चरकीभ्याम् चरकीभ्यः
षष्ठीचरक्याः चरक्योः चरकीणाम्
सप्तमीचरक्याम् चरक्योः चरकीषु

समास चरकि चरकी

अव्यय ॰चरकि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria