सुबन्तावली चरक

Roma

पुमान्एकद्विबहु
प्रथमाचरकः चरकौ चरकाः
सम्बोधनम्चरक चरकौ चरकाः
द्वितीयाचरकम् चरकौ चरकान्
तृतीयाचरकेण चरकाभ्याम् चरकैः चरकेभिः
चतुर्थीचरकाय चरकाभ्याम् चरकेभ्यः
पञ्चमीचरकात् चरकाभ्याम् चरकेभ्यः
षष्ठीचरकस्य चरकयोः चरकाणाम्
सप्तमीचरके चरकयोः चरकेषु

समास चरक

अव्यय ॰चरकम् ॰चरकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria