सुबन्तावली ?चरज्या

Roma

स्त्रीएकद्विबहु
प्रथमाचरज्या चरज्ये चरज्याः
सम्बोधनम्चरज्ये चरज्ये चरज्याः
द्वितीयाचरज्याम् चरज्ये चरज्याः
तृतीयाचरज्यया चरज्याभ्याम् चरज्याभिः
चतुर्थीचरज्यायै चरज्याभ्याम् चरज्याभ्यः
पञ्चमीचरज्यायाः चरज्याभ्याम् चरज्याभ्यः
षष्ठीचरज्यायाः चरज्ययोः चरज्यानाम्
सप्तमीचरज्यायाम् चरज्ययोः चरज्यासु

अव्यय ॰चरज्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria