सुबन्तावली ?चरजा

Roma

स्त्रीएकद्विबहु
प्रथमाचरजा चरजे चरजाः
सम्बोधनम्चरजे चरजे चरजाः
द्वितीयाचरजाम् चरजे चरजाः
तृतीयाचरजया चरजाभ्याम् चरजाभिः
चतुर्थीचरजायै चरजाभ्याम् चरजाभ्यः
पञ्चमीचरजायाः चरजाभ्याम् चरजाभ्यः
षष्ठीचरजायाः चरजयोः चरजानाम्
सप्तमीचरजायाम् चरजयोः चरजासु

अव्यय ॰चरजम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria