सुबन्तावली ?चरहार्ध

Roma

नपुंसकम्एकद्विबहु
प्रथमाचरहार्धम् चरहार्धे चरहार्धानि
सम्बोधनम्चरहार्ध चरहार्धे चरहार्धानि
द्वितीयाचरहार्धम् चरहार्धे चरहार्धानि
तृतीयाचरहार्धेन चरहार्धाभ्याम् चरहार्धैः
चतुर्थीचरहार्धाय चरहार्धाभ्याम् चरहार्धेभ्यः
पञ्चमीचरहार्धात् चरहार्धाभ्याम् चरहार्धेभ्यः
षष्ठीचरहार्धस्य चरहार्धयोः चरहार्धानाम्
सप्तमीचरहार्धे चरहार्धयोः चरहार्धेषु

समास चरहार्ध

अव्यय ॰चरहार्धम् ॰चरहार्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria