Declension table of cara

Deva

NeuterSingularDualPlural
Nominativecaram care carāṇi
Vocativecara care carāṇi
Accusativecaram care carāṇi
Instrumentalcareṇa carābhyām caraiḥ
Dativecarāya carābhyām carebhyaḥ
Ablativecarāt carābhyām carebhyaḥ
Genitivecarasya carayoḥ carāṇām
Locativecare carayoḥ careṣu

Compound cara -

Adverb -caram -carāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria