Declension table of ?caraṇīya

Deva

NeuterSingularDualPlural
Nominativecaraṇīyam caraṇīye caraṇīyāni
Vocativecaraṇīya caraṇīye caraṇīyāni
Accusativecaraṇīyam caraṇīye caraṇīyāni
Instrumentalcaraṇīyena caraṇīyābhyām caraṇīyaiḥ
Dativecaraṇīyāya caraṇīyābhyām caraṇīyebhyaḥ
Ablativecaraṇīyāt caraṇīyābhyām caraṇīyebhyaḥ
Genitivecaraṇīyasya caraṇīyayoḥ caraṇīyānām
Locativecaraṇīye caraṇīyayoḥ caraṇīyeṣu

Compound caraṇīya -

Adverb -caraṇīyam -caraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria