Declension table of ?caraṇīya

Deva

MasculineSingularDualPlural
Nominativecaraṇīyaḥ caraṇīyau caraṇīyāḥ
Vocativecaraṇīya caraṇīyau caraṇīyāḥ
Accusativecaraṇīyam caraṇīyau caraṇīyān
Instrumentalcaraṇīyena caraṇīyābhyām caraṇīyaiḥ caraṇīyebhiḥ
Dativecaraṇīyāya caraṇīyābhyām caraṇīyebhyaḥ
Ablativecaraṇīyāt caraṇīyābhyām caraṇīyebhyaḥ
Genitivecaraṇīyasya caraṇīyayoḥ caraṇīyānām
Locativecaraṇīye caraṇīyayoḥ caraṇīyeṣu

Compound caraṇīya -

Adverb -caraṇīyam -caraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria