सुबन्तावली ?चरणभङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाचरणभङ्गः चरणभङ्गौ चरणभङ्गाः
सम्बोधनम्चरणभङ्ग चरणभङ्गौ चरणभङ्गाः
द्वितीयाचरणभङ्गम् चरणभङ्गौ चरणभङ्गान्
तृतीयाचरणभङ्गेन चरणभङ्गाभ्याम् चरणभङ्गैः चरणभङ्गेभिः
चतुर्थीचरणभङ्गाय चरणभङ्गाभ्याम् चरणभङ्गेभ्यः
पञ्चमीचरणभङ्गात् चरणभङ्गाभ्याम् चरणभङ्गेभ्यः
षष्ठीचरणभङ्गस्य चरणभङ्गयोः चरणभङ्गानाम्
सप्तमीचरणभङ्गे चरणभङ्गयोः चरणभङ्गेषु

समास चरणभङ्ग

अव्यय ॰चरणभङ्गम् ॰चरणभङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria