Declension table of caraṇa

Deva

NeuterSingularDualPlural
Nominativecaraṇam caraṇe caraṇāni
Vocativecaraṇa caraṇe caraṇāni
Accusativecaraṇam caraṇe caraṇāni
Instrumentalcaraṇena caraṇābhyām caraṇaiḥ
Dativecaraṇāya caraṇābhyām caraṇebhyaḥ
Ablativecaraṇāt caraṇābhyām caraṇebhyaḥ
Genitivecaraṇasya caraṇayoḥ caraṇānām
Locativecaraṇe caraṇayoḥ caraṇeṣu

Compound caraṇa -

Adverb -caraṇam -caraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria