Declension table of ?capyamāna

Deva

NeuterSingularDualPlural
Nominativecapyamānam capyamāne capyamānāni
Vocativecapyamāna capyamāne capyamānāni
Accusativecapyamānam capyamāne capyamānāni
Instrumentalcapyamānena capyamānābhyām capyamānaiḥ
Dativecapyamānāya capyamānābhyām capyamānebhyaḥ
Ablativecapyamānāt capyamānābhyām capyamānebhyaḥ
Genitivecapyamānasya capyamānayoḥ capyamānānām
Locativecapyamāne capyamānayoḥ capyamāneṣu

Compound capyamāna -

Adverb -capyamānam -capyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria