Declension table of ?capya

Deva

NeuterSingularDualPlural
Nominativecapyam capye capyāni
Vocativecapya capye capyāni
Accusativecapyam capye capyāni
Instrumentalcapyena capyābhyām capyaiḥ
Dativecapyāya capyābhyām capyebhyaḥ
Ablativecapyāt capyābhyām capyebhyaḥ
Genitivecapyasya capyayoḥ capyānām
Locativecapye capyayoḥ capyeṣu

Compound capya -

Adverb -capyam -capyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria