Declension table of ?capya

Deva

MasculineSingularDualPlural
Nominativecapyaḥ capyau capyāḥ
Vocativecapya capyau capyāḥ
Accusativecapyam capyau capyān
Instrumentalcapyena capyābhyām capyaiḥ capyebhiḥ
Dativecapyāya capyābhyām capyebhyaḥ
Ablativecapyāt capyābhyām capyebhyaḥ
Genitivecapyasya capyayoḥ capyānām
Locativecapye capyayoḥ capyeṣu

Compound capya -

Adverb -capyam -capyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria