Declension table of ?capitavya

Deva

NeuterSingularDualPlural
Nominativecapitavyam capitavye capitavyāni
Vocativecapitavya capitavye capitavyāni
Accusativecapitavyam capitavye capitavyāni
Instrumentalcapitavyena capitavyābhyām capitavyaiḥ
Dativecapitavyāya capitavyābhyām capitavyebhyaḥ
Ablativecapitavyāt capitavyābhyām capitavyebhyaḥ
Genitivecapitavyasya capitavyayoḥ capitavyānām
Locativecapitavye capitavyayoḥ capitavyeṣu

Compound capitavya -

Adverb -capitavyam -capitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria