Declension table of ?capitavat

Deva

NeuterSingularDualPlural
Nominativecapitavat capitavantī capitavatī capitavanti
Vocativecapitavat capitavantī capitavatī capitavanti
Accusativecapitavat capitavantī capitavatī capitavanti
Instrumentalcapitavatā capitavadbhyām capitavadbhiḥ
Dativecapitavate capitavadbhyām capitavadbhyaḥ
Ablativecapitavataḥ capitavadbhyām capitavadbhyaḥ
Genitivecapitavataḥ capitavatoḥ capitavatām
Locativecapitavati capitavatoḥ capitavatsu

Adverb -capitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria