Declension table of ?capitavat

Deva

MasculineSingularDualPlural
Nominativecapitavān capitavantau capitavantaḥ
Vocativecapitavan capitavantau capitavantaḥ
Accusativecapitavantam capitavantau capitavataḥ
Instrumentalcapitavatā capitavadbhyām capitavadbhiḥ
Dativecapitavate capitavadbhyām capitavadbhyaḥ
Ablativecapitavataḥ capitavadbhyām capitavadbhyaḥ
Genitivecapitavataḥ capitavatoḥ capitavatām
Locativecapitavati capitavatoḥ capitavatsu

Compound capitavat -

Adverb -capitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria