Declension table of ?capitātī

Deva

FeminineSingularDualPlural
Nominativecapitātī capitātyau capitātyaḥ
Vocativecapitāti capitātyau capitātyaḥ
Accusativecapitātīm capitātyau capitātīḥ
Instrumentalcapitātyā capitātībhyām capitātībhiḥ
Dativecapitātyai capitātībhyām capitātībhyaḥ
Ablativecapitātyāḥ capitātībhyām capitātībhyaḥ
Genitivecapitātyāḥ capitātyoḥ capitātīnām
Locativecapitātyām capitātyoḥ capitātīṣu

Compound capitāti - capitātī -

Adverb -capitāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria