Declension table of ?capitāt

Deva

NeuterSingularDualPlural
Nominativecapitāt capitāntī capitātī capitānti
Vocativecapitāt capitāntī capitātī capitānti
Accusativecapitāt capitāntī capitātī capitānti
Instrumentalcapitātā capitādbhyām capitādbhiḥ
Dativecapitāte capitādbhyām capitādbhyaḥ
Ablativecapitātaḥ capitādbhyām capitādbhyaḥ
Genitivecapitātaḥ capitātoḥ capitātām
Locativecapitāti capitātoḥ capitātsu

Adverb -capitātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria