Declension table of ?capiṣyat

Deva

NeuterSingularDualPlural
Nominativecapiṣyat capiṣyantī capiṣyatī capiṣyanti
Vocativecapiṣyat capiṣyantī capiṣyatī capiṣyanti
Accusativecapiṣyat capiṣyantī capiṣyatī capiṣyanti
Instrumentalcapiṣyatā capiṣyadbhyām capiṣyadbhiḥ
Dativecapiṣyate capiṣyadbhyām capiṣyadbhyaḥ
Ablativecapiṣyataḥ capiṣyadbhyām capiṣyadbhyaḥ
Genitivecapiṣyataḥ capiṣyatoḥ capiṣyatām
Locativecapiṣyati capiṣyatoḥ capiṣyatsu

Adverb -capiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria