Declension table of ?capiṣyantī

Deva

FeminineSingularDualPlural
Nominativecapiṣyantī capiṣyantyau capiṣyantyaḥ
Vocativecapiṣyanti capiṣyantyau capiṣyantyaḥ
Accusativecapiṣyantīm capiṣyantyau capiṣyantīḥ
Instrumentalcapiṣyantyā capiṣyantībhyām capiṣyantībhiḥ
Dativecapiṣyantyai capiṣyantībhyām capiṣyantībhyaḥ
Ablativecapiṣyantyāḥ capiṣyantībhyām capiṣyantībhyaḥ
Genitivecapiṣyantyāḥ capiṣyantyoḥ capiṣyantīnām
Locativecapiṣyantyām capiṣyantyoḥ capiṣyantīṣu

Compound capiṣyanti - capiṣyantī -

Adverb -capiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria