Declension table of ?capiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecapiṣyamāṇā capiṣyamāṇe capiṣyamāṇāḥ
Vocativecapiṣyamāṇe capiṣyamāṇe capiṣyamāṇāḥ
Accusativecapiṣyamāṇām capiṣyamāṇe capiṣyamāṇāḥ
Instrumentalcapiṣyamāṇayā capiṣyamāṇābhyām capiṣyamāṇābhiḥ
Dativecapiṣyamāṇāyai capiṣyamāṇābhyām capiṣyamāṇābhyaḥ
Ablativecapiṣyamāṇāyāḥ capiṣyamāṇābhyām capiṣyamāṇābhyaḥ
Genitivecapiṣyamāṇāyāḥ capiṣyamāṇayoḥ capiṣyamāṇānām
Locativecapiṣyamāṇāyām capiṣyamāṇayoḥ capiṣyamāṇāsu

Adverb -capiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria