Declension table of capeṭa

Deva

MasculineSingularDualPlural
Nominativecapeṭaḥ capeṭau capeṭāḥ
Vocativecapeṭa capeṭau capeṭāḥ
Accusativecapeṭam capeṭau capeṭān
Instrumentalcapeṭena capeṭābhyām capeṭaiḥ capeṭebhiḥ
Dativecapeṭāya capeṭābhyām capeṭebhyaḥ
Ablativecapeṭāt capeṭābhyām capeṭebhyaḥ
Genitivecapeṭasya capeṭayoḥ capeṭānām
Locativecapeṭe capeṭayoḥ capeṭeṣu

Compound capeṭa -

Adverb -capeṭam -capeṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria