Declension table of ?capayitavya

Deva

NeuterSingularDualPlural
Nominativecapayitavyam capayitavye capayitavyāni
Vocativecapayitavya capayitavye capayitavyāni
Accusativecapayitavyam capayitavye capayitavyāni
Instrumentalcapayitavyena capayitavyābhyām capayitavyaiḥ
Dativecapayitavyāya capayitavyābhyām capayitavyebhyaḥ
Ablativecapayitavyāt capayitavyābhyām capayitavyebhyaḥ
Genitivecapayitavyasya capayitavyayoḥ capayitavyānām
Locativecapayitavye capayitavyayoḥ capayitavyeṣu

Compound capayitavya -

Adverb -capayitavyam -capayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria