Declension table of ?capayitavya

Deva

MasculineSingularDualPlural
Nominativecapayitavyaḥ capayitavyau capayitavyāḥ
Vocativecapayitavya capayitavyau capayitavyāḥ
Accusativecapayitavyam capayitavyau capayitavyān
Instrumentalcapayitavyena capayitavyābhyām capayitavyaiḥ capayitavyebhiḥ
Dativecapayitavyāya capayitavyābhyām capayitavyebhyaḥ
Ablativecapayitavyāt capayitavyābhyām capayitavyebhyaḥ
Genitivecapayitavyasya capayitavyayoḥ capayitavyānām
Locativecapayitavye capayitavyayoḥ capayitavyeṣu

Compound capayitavya -

Adverb -capayitavyam -capayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria