सुबन्तावली ?चपयिष्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाचपयिष्यत् चपयिष्यन्ती चपयिष्यती चपयिष्यन्ति
सम्बोधनम्चपयिष्यत् चपयिष्यन्ती चपयिष्यती चपयिष्यन्ति
द्वितीयाचपयिष्यत् चपयिष्यन्ती चपयिष्यती चपयिष्यन्ति
तृतीयाचपयिष्यता चपयिष्यद्भ्याम् चपयिष्यद्भिः
चतुर्थीचपयिष्यते चपयिष्यद्भ्याम् चपयिष्यद्भ्यः
पञ्चमीचपयिष्यतः चपयिष्यद्भ्याम् चपयिष्यद्भ्यः
षष्ठीचपयिष्यतः चपयिष्यतोः चपयिष्यताम्
सप्तमीचपयिष्यति चपयिष्यतोः चपयिष्यत्सु

अव्यय ॰चपयिष्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria