Declension table of ?capayiṣyantī

Deva

FeminineSingularDualPlural
Nominativecapayiṣyantī capayiṣyantyau capayiṣyantyaḥ
Vocativecapayiṣyanti capayiṣyantyau capayiṣyantyaḥ
Accusativecapayiṣyantīm capayiṣyantyau capayiṣyantīḥ
Instrumentalcapayiṣyantyā capayiṣyantībhyām capayiṣyantībhiḥ
Dativecapayiṣyantyai capayiṣyantībhyām capayiṣyantībhyaḥ
Ablativecapayiṣyantyāḥ capayiṣyantībhyām capayiṣyantībhyaḥ
Genitivecapayiṣyantyāḥ capayiṣyantyoḥ capayiṣyantīnām
Locativecapayiṣyantyām capayiṣyantyoḥ capayiṣyantīṣu

Compound capayiṣyanti - capayiṣyantī -

Adverb -capayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria