सुबन्तावली ?चपयिष्यमाण

Roma

नपुंसकम्एकद्विबहु
प्रथमाचपयिष्यमाणम् चपयिष्यमाणे चपयिष्यमाणानि
सम्बोधनम्चपयिष्यमाण चपयिष्यमाणे चपयिष्यमाणानि
द्वितीयाचपयिष्यमाणम् चपयिष्यमाणे चपयिष्यमाणानि
तृतीयाचपयिष्यमाणेन चपयिष्यमाणाभ्याम् चपयिष्यमाणैः
चतुर्थीचपयिष्यमाणाय चपयिष्यमाणाभ्याम् चपयिष्यमाणेभ्यः
पञ्चमीचपयिष्यमाणात् चपयिष्यमाणाभ्याम् चपयिष्यमाणेभ्यः
षष्ठीचपयिष्यमाणस्य चपयिष्यमाणयोः चपयिष्यमाणानाम्
सप्तमीचपयिष्यमाणे चपयिष्यमाणयोः चपयिष्यमाणेषु

समास चपयिष्यमाण

अव्यय ॰चपयिष्यमाणम् ॰चपयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria