Declension table of ?capayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativecapayiṣyamāṇam capayiṣyamāṇe capayiṣyamāṇāni
Vocativecapayiṣyamāṇa capayiṣyamāṇe capayiṣyamāṇāni
Accusativecapayiṣyamāṇam capayiṣyamāṇe capayiṣyamāṇāni
Instrumentalcapayiṣyamāṇena capayiṣyamāṇābhyām capayiṣyamāṇaiḥ
Dativecapayiṣyamāṇāya capayiṣyamāṇābhyām capayiṣyamāṇebhyaḥ
Ablativecapayiṣyamāṇāt capayiṣyamāṇābhyām capayiṣyamāṇebhyaḥ
Genitivecapayiṣyamāṇasya capayiṣyamāṇayoḥ capayiṣyamāṇānām
Locativecapayiṣyamāṇe capayiṣyamāṇayoḥ capayiṣyamāṇeṣu

Compound capayiṣyamāṇa -

Adverb -capayiṣyamāṇam -capayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria