Declension table of ?capayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativecapayiṣyamāṇaḥ capayiṣyamāṇau capayiṣyamāṇāḥ
Vocativecapayiṣyamāṇa capayiṣyamāṇau capayiṣyamāṇāḥ
Accusativecapayiṣyamāṇam capayiṣyamāṇau capayiṣyamāṇān
Instrumentalcapayiṣyamāṇena capayiṣyamāṇābhyām capayiṣyamāṇaiḥ capayiṣyamāṇebhiḥ
Dativecapayiṣyamāṇāya capayiṣyamāṇābhyām capayiṣyamāṇebhyaḥ
Ablativecapayiṣyamāṇāt capayiṣyamāṇābhyām capayiṣyamāṇebhyaḥ
Genitivecapayiṣyamāṇasya capayiṣyamāṇayoḥ capayiṣyamāṇānām
Locativecapayiṣyamāṇe capayiṣyamāṇayoḥ capayiṣyamāṇeṣu

Compound capayiṣyamāṇa -

Adverb -capayiṣyamāṇam -capayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria