सुबन्तावली ?चपयत्

Roma

पुमान्एकद्विबहु
प्रथमाचपयन् चपयन्तौ चपयन्तः
सम्बोधनम्चपयन् चपयन्तौ चपयन्तः
द्वितीयाचपयन्तम् चपयन्तौ चपयतः
तृतीयाचपयता चपयद्भ्याम् चपयद्भिः
चतुर्थीचपयते चपयद्भ्याम् चपयद्भ्यः
पञ्चमीचपयतः चपयद्भ्याम् चपयद्भ्यः
षष्ठीचपयतः चपयतोः चपयताम्
सप्तमीचपयति चपयतोः चपयत्सु

समास चपयत्

अव्यय ॰चपयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria