सुबन्तावली ?चपयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाचपयन्ती चपयन्त्यौ चपयन्त्यः
सम्बोधनम्चपयन्ति चपयन्त्यौ चपयन्त्यः
द्वितीयाचपयन्तीम् चपयन्त्यौ चपयन्तीः
तृतीयाचपयन्त्या चपयन्तीभ्याम् चपयन्तीभिः
चतुर्थीचपयन्त्यै चपयन्तीभ्याम् चपयन्तीभ्यः
पञ्चमीचपयन्त्याः चपयन्तीभ्याम् चपयन्तीभ्यः
षष्ठीचपयन्त्याः चपयन्त्योः चपयन्तीनाम्
सप्तमीचपयन्त्याम् चपयन्त्योः चपयन्तीषु

समास चपयन्ति चपयन्ती

अव्यय ॰चपयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria